A 1391-15 Harivaṃśamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1391/15
Title: Harivaṃśamāhātmya
Dimensions: 20.7 x 9.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3346
Remarks:
Reel No. A 1391-15 Inventory No. 95144
Title Harivaṃśamāhātmya
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete, missing folio: 1
Size 20.7 x 9.2 cm
Folios 5
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation ha. mā. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 6/3346
Used for Edition no/yes
Manuscript Features
Excerpts
Beginning
-/// annam āśritya tiṣṭhanti tāny evādanti (!) jantavaḥ 10
bījinaḥ puruṣās tasmān nāryaḥ kṣetrāṇI (2) kīrtitāḥ
puṣpaṃ tāsāṃ māsi māsi vījayoge vinaśyati 11
tasmād evaṃ samutpannam ucyate sa(3)tyam eva hi
pratibaṃdhakasadbhāve nāryaṃ vā puruṣopi vā 12
na pragalbhe pi vayasi puṣpe tejo (4) miliṣyati
tasmāt sarvaprayatnena bhāvayed vacanaṃ mama
satyaṃ satyaṃ punas satyaṃ yat kṛtvā garbhi(5)ṇī bhavet
rajasvalāṃ striyaṃ lakṣya maṃtram enaṃ japet sudhīḥ (fol. 2r1–5)
End
etāni trīṇy api śaktyā(2)d (!) apekṣayā
vyastāni samastāni vā yojyāni mahārudhralakṣaṇaṃ rudrividhāne (3) varṇitaṃ
niṣkalakṣaṇaparimāṇaprakaraṇebhya (!) †dhāpi† ekādaśapaśūn ity ekā(4)daśa(gā)ḥ rudrāya gāṃ dadātīti śruteḥ vāruṇamaṃtrāḥ kasya nūnam ity ādayaḥ sva(5)śā (!) svāktā vāruṇamaṃtrāḥ pavamānasūktaṃ cātrābhiṣeke grāhyaṃ iti mṛtaputratva(6)hara(ṃ) pra(saṃ)gād anapatyatvaharam api jñātā tayokte vipraratnāpahārīyaḥ so na pa(7)tyaḥ prajāyate || śubhaṃ || || || || || || || || || (fol. 6r3–7)
«Sub-colophon:»
iti śrībhaviṣyaśivāgame putrakā(7)maharivaṃśaśravaṇavidhiḥ samāptaḥ śubhaṃ bhūyāt (fol. 4r6–7)
Microfilm Details
Reel No. A 1391/15
Date of Filming 09-06-1991
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by
Date 11-06-2007
Bibliography